गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुर्देव परंब्रह्मः तस्मै श्री गुरवे नमः।
अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया चक्षुरौन्मीलितं येन तस्मै श्री गुरवे नमः।
अखण्डमण्डलाकारं व्याप्तं येन चराचरं तदपदं दर्शितं येन तस्मै श्री गुरवे नमः।
अनेकजन्म संप्राप्तं कर्मबन्ध विदाहिने आत्मज्ञानप्रदानेन तस्मै श्री गुरवे नमः।
मन्नाथः श्री जगन्नाथा मदगुरु श्री जगदगुरु मदात्मा सर्वभूतात्मा तस्मै श्री गुरवे नमः।
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वंद्वातीतं गगनसदृशं तत्वम्स्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधी साक्षीभूतं
भावातीतं त्रिगुणसहितं सदगुरुं तं नमामि॥
In praise of the spiritual master.
Sanskrit lyrics
शिवोहं शिवोहं शिव-स्वरूपोहं
नित्योहं शुद्धोहं बुद्धोहं मुक्तोहं
शिवोहं शिवोहं शिव-स्वरूपोहं
अद्वैतं-आनंद रूपं अरूपं
ब्रह्मोहं ब्रह्मोहं ब्रह्म-स्वरूपोहं
चिदोहं चिदोहं सच्चिदानंदोहं
शिवोहं शिवोहं शिव-स्वरूपोहं
नित्योहं शुद्धोहं बुद्धोहं मुक्���ोहं
शिवोहं शिवोहं शिव-स्वरूपोहं
ॐ शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये॥
English meaning of this Sanskrit prayer to Sri Vishnu
I meditate on Sri Vishnu, who is wearing a white garment, and has the complexion of the moon, who has four arms and a beautiful smile. May the Lord remove all my obstacles.
Shree Lingashtakam is a poem composed of eight verses in praise of Shiva by sixteenth century Pushtimarg Acharya Mahaprabhu Vallabhacharya. Sanskrit text...
More...
Shree Ram Stuti: Shree Tulsi Das
More...